Śrīkoṣa
Chapter 19

Verse 19.67

सहस्रञ्च् अ तदर्धं च तदर्धं च त्रयं भवेत् ।
एकादशघटे ? वक्ष्ये विस्तरेण तवानघ ॥ ६७ ॥