Śrīkoṣa
Chapter 19

Verse 19.68

एकञ्च मध्यमे स्थाप्य यमे च तु चतुष्टयम् ।
पञ्चमं दिक्चतुष्के च मध्ये चैकं प्रशस्यते ॥ ६८ ॥