Śrīkoṣa
Chapter 19

Verse 19.70

सप्तदशक्रमे विप्र मध्यमं नवकं भवेत् ।
तद्बहिश्चाष्टदेशेषु अष्टकुम्भञ्च विन्यसेत् ॥ ७० ॥