Śrīkoṣa
Chapter 19

Verse 19.71

पञ्चविंशघटे विप्र मध्यमे नवके न्यसेत् ।
बहिष्षोडशकुम्भं स्यात् षट्त्रिंशत्कलशं शृणु ॥ ७१ ॥