Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 19
Verse 19.75
Previous
Next
Original
द्वादश द्वादश ब्रह्मन् नव पङ्क्तिषु विन्यसेत् ।
सहस्रकलशे ब्रह्मन् स्थापनक्रम उच्यते ॥ ७५ ॥
Previous Verse
Next Verse