Śrīkoṣa
Chapter 19

Verse 19.80

ब्रह्मादीशानपर्यन्तं पङ्क्तौ पङ्क्तौ च विन्यसेत् ।
शेषं षट्त्रिंशकं कुम्भं निशाचूर्णैश्च पूरयेत् ॥ ८० ॥