Śrīkoṣa
Chapter 19

Verse 19.81

द्विप्रकारं मया प्रोक्तं सहस्रघटवेशने ।
पञ्चाशच्च घटे विप्र स्थापनं कथ्यतेऽधुना ॥ ८१ ॥