Śrīkoṣa
Chapter 19

Verse 19.85

शतद्वयञ्च परितश्चैकचूर्णघटं ? भवेत् ।
द्रव्यन्यास मथो वक्ष्ये सहस्रकलशेषु च ॥ ८५ ॥