Śrīkoṣa
Chapter 19

Verse 19.88

ह्रीबेरञ्चैव कर्चूरमुशीरं रजनीं तथा ।
मध्ये कुम्भचतुष्केषु विन्यसेत्पावकान्वितम् ? ॥ ८८ ॥