Śrīkoṣa
Chapter 19

Verse 19.92

तुलसीद्वितयञ्चैव तथा दमनिकाद्वयम् ।
पावकादि विनिक्षिप्य शेषं वै तुलसीदलम् ॥ ९२ ॥