Śrīkoṣa
Chapter 19

Verse 19.94

चूतं बिल्वञ्च वकुलं क्रमात्तत्रैव निक्षिपेत् ।
याम्याष्टके शते विप्र द्रव्यन्यासं प्रचक्ष्यते ॥ ९४ ॥