Śrīkoṣa
Chapter 19

Verse 19.95

मध्यमे तु चतुष्कुम्भे चम्पकं वकुलं तथा ।
मालती शतपत्रञ्च आग्नेयादिषु विन्यसेत् ॥ ९५ ॥