Śrīkoṣa
Chapter 19

Verse 19.96

बहिरष्टघटे विप्र विन्यसेच्छतपत्रिकाम् ।
तद्बहिश्चाष्टदेशेषु पुष्पपूरं विधीयते ॥ ९६ ॥