Śrīkoṣa
Chapter 19

Verse 19.97

नन्द्यावर्तञ्च पुन्नागं मालती माधवं तथा ।
उत्पलत्रितयञ्चैव केतकीचारकं भवेत् ॥ ९७ ॥