Śrīkoṣa
Chapter 19

Verse 19.102

एतद्द्रव्यं क्रमेणैव पूरयेत् पूर्ववत् क्रमात् ।
वारुणे केवलं क्षीरं केवलं घृतमेव च ॥ १०२ ॥