Śrīkoṣa
Chapter 19

Verse 19.105

मुरमाञ्जिष्ठकर्चूरं कोष्ठं वा चम्पकं तथा ? ।
एलालवङ्गतक्कोलं क्रमाद्द्रव्यं प्रकीर्तितम् ॥ १०५ ॥