Śrīkoṣa
Chapter 19

Verse 19.107

गोमूत्रं गोमयञ्चैव दधि तक्रं तथैव च ।
तैलं सर्षपतैलं च नालिकेरं घृतं गुलम् ॥ १०७ ॥