Śrīkoṣa
Chapter 19

Verse 19.108

ईशानकस्थ कुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
गुलतोयं चेक्षुतोयं शर्करोदकमेव च ॥ १०८ ॥