Śrīkoṣa
Chapter 19

Verse 19.109

पुण्येषु साधकं चैव चतुष्कुम्भेषु विन्यसेत् ।
तद्बीजाष्टककुम्भेषु इक्षुसारं प्रपूरयेत् ॥ १०९ ॥