Śrīkoṣa
Chapter 19

Verse 19.110

बहिः पूर्वादिकुम्भेषु क्रमाद्द्रव्यं निबोध मे ।
तिलं लाजं च मुद्गं च व्रीहिमाषवचान्तथा ॥ ११० ॥