Śrīkoṣa
Chapter 19

Verse 19.112

ऋग्यजुस्सामाथर्वाद्यैः स्नापयेत्कलशं परम् ।
अष्टाक्षरेण वा सर्वं द्वादशाक्ष्रतोपि वा ॥ ११२ ॥