Śrīkoṣa
Chapter 19

Verse 19.115

नालिकेरजलैर्वापि केवलन्तु सहस्रकम् ।
सहस्रार्धघटे वक्ष्ये द्रव्यन्यासं क्रमेण तु ॥ ११५ ॥