Śrīkoṣa
Chapter 19

Verse 19.116

घृतं गन्धं तथा पुष्पं पत्रं मूलं फलं तथा ।
पञ्चगव्यं तथा क्षीरं ब्रह्माद्यैशानपश्चिमम् ? ॥ ११६ ॥