Śrīkoṣa
Chapter 19

Verse 19.118

मध्यकुम्भेषु सर्वेषु क्षीरमेकं प्रपूरयेत् ।
बहिश्चाष्टपदे विप्र पञ्चविंशतिसङ्ख्यके ॥ ११८ ॥