Śrīkoṣa
Chapter 19

Verse 19.119

अर्घ्यं पाद्यं तथाचामं तक्रं दधि घृतं मधु ।
कषायञ्च क्रमात्प्रोक्तं मृद्धनं पूर्ववद्भवेत् ॥ ११९ ॥