Śrīkoṣa
Chapter 19

Verse 19.120

द्रव्याणामप्यलाभे तु तद्भागैकं प्रशस्यते ।
द्रव्याणां विष्णुदैवत्यं चक्रिकाणां तु गारुडम् ॥ १२० ॥