Śrīkoṣa
Chapter 19

Verse 19.123

सर्वपापविनिर्मुक्तस्स याति ब्रह्मणः पदम् ।
सोऽतुलां श्रिय माप्नोति सर्वतीर्थफलं लभेत् ॥ १२३ ॥