Śrīkoṣa
Chapter 19

Verse 19.124

सर्वयज्ञफलञ्चैव सर्वदानफलं भवेत् ।
संसारेण प्रतीयाति नात्रकार्या विचारणा ॥ १२४ ॥