Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.1
Previous
Next
Original
२० ध्वजारोहणविधिः
अथ विंशोऽध्यायः
श्रीभगवान् -
उत्सवं सम्प्रवक्ष्यामि विस्तरेण तवानघ ।
सवस्त्वमङ्गलं विद्धि उत्सवः स्तन्निवर्तकः ।
Previous Verse
Next Verse