Śrīkoṣa
Chapter 20

Verse 20.5

दर्शने सुरचापस्य पूर्वभागे तथा निशि ।
अपरे मध्यमे वापि उल्कापाते विशेषतः ॥ ५ ॥