Śrīkoṣa
Chapter 20

Verse 20.6

आलयस्य चाग्निना दाहे प्रासादपतने तथा ।
प्राकारगोपुरादीनां चैत्यवृक्षादिपातने ॥ ६ ॥