Śrīkoṣa
Chapter 20

Verse 20.8

ग्रहदोषे तु सम्प्राप्ते कुहूदोषसमुद्भवे ।
पुत्रदारादितो विप्र रोगादीनां समुद्भवे ॥ ८ ॥