Śrīkoṣa
Chapter 20

Verse 20.12

नवाहस्त्वधमः प्रोक्त इति शास्त्रस्य निश्चयः ।
एकाहे च त्र्यहे चैव पञ्चसप्तनवाहके ॥ १२ ॥