Śrīkoṣa
Chapter 20

Verse 20.13

द्वादशाहे तथा पक्षे मासदूर्ध्वं च कारयेत् ।
एकाहे च त्र्यहे चैव ध्वजकर्म न कारयेत् ॥ १३ ॥