Śrīkoṣa
Chapter 20

Verse 20.14

तीर्थकालमथो वक्ष्ये श्रूयतां मुनिसत्तम ।
अयने विषुवे चैव ग्रहणे सोमसूर्ययोः ॥ १४ ॥