Śrīkoṣa
Chapter 20

Verse 20.16

प्रतिष्ठादिवसे वापि ग्रामजन्मदिनेऽपि वा ।
विषुवैकदिने ? विप्र तीर्थस्नानं समाचरेत् ॥ १६ ॥