Śrīkoṣa
Chapter 20

Verse 20.20

अङ्कुरार्पणपूर्वं तु त्रिविधो भेद उच्यते ।
ध्वजारोहविधिं वक्ष्ये शृणु गुह्यं महामुने ॥ २० ॥