Śrīkoṣa
Chapter 4

Verse 4.17

बीजपात्रे तथा सोमं होममन्त्रेण होमयेत् ।
तिलं मुद्गं यवं माषं सर्षपं शालिमेव च ॥ १७ ॥