Śrīkoṣa
Chapter 20

Verse 20.23

बहुवारे तु बीजं स्यादल्पवारे प्ररोअहकम् ।
सद्यःकाले विशेषेण तण्डुलं सम्प्रचक्षते ॥ २३ ॥