Śrīkoṣa
Chapter 20

Verse 20.24

पालिका घटिकाचैव शरावं विविधं भवेत् ।
पवित्रारोपणेचैव कलशस्योत्सवे ? तथा ॥ २४ ॥