Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.26
Previous
Next
Original
अन्येषु सर्वकार्येषु पालिकायां समाचरेत् ।
त्रिवर्गकरणे विप्र एकैकं षोडशं भवेत् ॥ २६ ॥
Previous Verse
Next Verse