Śrīkoṣa
Chapter 20

Verse 20.26

अन्येषु सर्वकार्येषु पालिकायां समाचरेत् ।
त्रिवर्गकरणे विप्र एकैकं षोडशं भवेत् ॥ २६ ॥