Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 20
Verse 20.28
Previous
Next
Original
त्रिवर्गपालिकोच्छ्रायं षोडशाङ्गुलमुत्तमम् ।
द्वादशाङ्गुल विस्तारमुन्मत्तकुसुमाकृतिः ॥ २८ ॥
Previous Verse
Next Verse