Śrīkoṣa
Chapter 20

Verse 20.30

घटिका पञ्चवक्त्रा स्यात् चतुर्दिङ्मध्यतोन्मुखा ।
प्रक्षाल्य शुद्धतोयेन बलिं सम्पूरयेत्तृणैः ॥ ३० ॥