Śrīkoṣa
Chapter 20

Verse 20.31

रजनीपत्रदूर्वैश्च बन्धयेत्कण्ठदेशतः ।
तथा मृद्ग्राहकाले तु आनयेद्विनतासुतम् ॥ ३१ ॥