Śrīkoṣa
Chapter 20

Verse 20.32

विष्वक्सेनं तथावापि हनूमन्तमथापि वा ।
नैकैःपरिजनैर्युक्तं खनित्रेण समुद्धरेत् ॥ ३२ ॥