Śrīkoṣa
Chapter 4

Verse 4.18

निष्पावं च प्रियङ्गुं वा बीजाष्टकमुदाहृतम् ।
बीजपात्रं ततः कुर्यात् तत्तन्मन्त्रेण साधकः ॥ १८ ॥