Śrīkoṣa
Chapter 20

Verse 20.33

पूर्वंवद्ग्रहणं कुर्यात् मण्डपालङ्कृतिं तथा ।
चतुःस्थानार्चनं चैव तथा द्वारादि पूजनम् ॥ ३३ ॥