Śrīkoṣa
Chapter 20

Verse 20.34

पुण्याहोक्तिं ततः कुर्यात् कलशं पूर्ववच्चरेत् ।
मण्डलं स्वस्तिकं वापि चक्राब्जमथवा द्विज ॥ ३४ ॥