Śrīkoṣa
Chapter 20

Verse 20.36

आयामार्धेन विस्तीर्ण शिखरं पुच्छसंयुतम् ।
निर्णेजितं खलीयुक्तं शोषितं लक्षणान्वितम् ॥ ३६ ॥