Śrīkoṣa
Chapter 4

Verse 4.19

बलिं कृत्वा तु परितो रक्षां कुर्यादतन्द्रितः ।
यावत्कर्मदिनान्तं च पूजनं सम्यगाचरेत् ॥ १९ ॥